Bhajan:- Shree Hari Stotram (Jagajjalapalam)
Singer:- G Gayathri Devi | S Saindhavi | R Shruti

 

॥ श्री हरि स्तोत्रम् ॥
Shree Hari Stotram Lyrics

जगज्जालपालं चलत्कण्ठमालं,
शरच्चन्द्रभालं महादैत्यकालं
नभोनीलकायं दुरावारमायं,
सुपद्मासहायम् भजेऽहं भजेऽहं ||

सदाम्भोधिवासं गलत्पुष्पहासं,
जगत्सन्निवासं शतादित्यभासं
गदाचक्रशस्त्रं लसत्पीतवस्त्रं,
हसच्चारुवक्त्रं  भजेऽहं भजेऽहं ||

रमाकण्ठहारं श्रुतिव्रातसारं,
जलान्तर्विहारं धराभारहारं

चिदानन्दरूपं मनोज्ञस्वरूपं,
ध्रुतानेकरूपं  भजेऽहं भजेऽहं ||

जराजन्महीनं परानन्दपीनं,
समाधानलीनं सदैवानवीनं

जगज्जन्महेतुं सुरानीककेतुं,
त्रिलोकैकसेतुं भजेऽहं भजेऽहं ||

कृताम्नायगानं खगाधीशयानं,
विमुक्तेर्निदानं हरारातिमानं

स्वभक्तानुकूलं जगद्व्रुक्षमूलं,
निरस्तार्तशूलं भजेऽहं भजेऽहं ||

समस्तामरेशं द्विरेफाभकेशं,
जगद्विम्बलेशं ह्रुदाकाशदेशं

सदा दिव्यदेहं विमुक्ताखिलेहं,
सुवैकुण्ठगेहं भजेऽहं भजेऽहं ||

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं,
गुरूणां गरिष्ठं स्वरूपैकनिष्ठं

सदा युद्धधीरं महावीरवीरं,
महाम्भोधितीरं भजेऽहं भजेऽहं ||

रमावामभागं तलानग्रनागं,
कृताधीनयागं गतारागरागं

मुनीन्द्रैः सुगीतं सुरैः संपरीतं,
गुणौधैरतीतं भजेऽहं भजेऽहं ||

error: Content is protected !!